Declension table of ?dayākṛtā

Deva

FeminineSingularDualPlural
Nominativedayākṛtā dayākṛte dayākṛtāḥ
Vocativedayākṛte dayākṛte dayākṛtāḥ
Accusativedayākṛtām dayākṛte dayākṛtāḥ
Instrumentaldayākṛtayā dayākṛtābhyām dayākṛtābhiḥ
Dativedayākṛtāyai dayākṛtābhyām dayākṛtābhyaḥ
Ablativedayākṛtāyāḥ dayākṛtābhyām dayākṛtābhyaḥ
Genitivedayākṛtāyāḥ dayākṛtayoḥ dayākṛtānām
Locativedayākṛtāyām dayākṛtayoḥ dayākṛtāsu

Adverb -dayākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria