Declension table of ?dayākṛt

Deva

NeuterSingularDualPlural
Nominativedayākṛt dayākṛtī dayākṛnti
Vocativedayākṛt dayākṛtī dayākṛnti
Accusativedayākṛt dayākṛtī dayākṛnti
Instrumentaldayākṛtā dayākṛdbhyām dayākṛdbhiḥ
Dativedayākṛte dayākṛdbhyām dayākṛdbhyaḥ
Ablativedayākṛtaḥ dayākṛdbhyām dayākṛdbhyaḥ
Genitivedayākṛtaḥ dayākṛtoḥ dayākṛtām
Locativedayākṛti dayākṛtoḥ dayākṛtsu

Compound dayākṛt -

Adverb -dayākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria