Declension table of ?daviṣṭhā

Deva

FeminineSingularDualPlural
Nominativedaviṣṭhā daviṣṭhe daviṣṭhāḥ
Vocativedaviṣṭhe daviṣṭhe daviṣṭhāḥ
Accusativedaviṣṭhām daviṣṭhe daviṣṭhāḥ
Instrumentaldaviṣṭhayā daviṣṭhābhyām daviṣṭhābhiḥ
Dativedaviṣṭhāyai daviṣṭhābhyām daviṣṭhābhyaḥ
Ablativedaviṣṭhāyāḥ daviṣṭhābhyām daviṣṭhābhyaḥ
Genitivedaviṣṭhāyāḥ daviṣṭhayoḥ daviṣṭhānām
Locativedaviṣṭhāyām daviṣṭhayoḥ daviṣṭhāsu

Adverb -daviṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria