Declension table of ?davadāna

Deva

NeuterSingularDualPlural
Nominativedavadānam davadāne davadānāni
Vocativedavadāna davadāne davadānāni
Accusativedavadānam davadāne davadānāni
Instrumentaldavadānena davadānābhyām davadānaiḥ
Dativedavadānāya davadānābhyām davadānebhyaḥ
Ablativedavadānāt davadānābhyām davadānebhyaḥ
Genitivedavadānasya davadānayoḥ davadānānām
Locativedavadāne davadānayoḥ davadāneṣu

Compound davadāna -

Adverb -davadānam -davadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria