Declension table of ?daurvāsī

Deva

FeminineSingularDualPlural
Nominativedaurvāsī daurvāsyau daurvāsyaḥ
Vocativedaurvāsi daurvāsyau daurvāsyaḥ
Accusativedaurvāsīm daurvāsyau daurvāsīḥ
Instrumentaldaurvāsyā daurvāsībhyām daurvāsībhiḥ
Dativedaurvāsyai daurvāsībhyām daurvāsībhyaḥ
Ablativedaurvāsyāḥ daurvāsībhyām daurvāsībhyaḥ
Genitivedaurvāsyāḥ daurvāsyoḥ daurvāsīnām
Locativedaurvāsyām daurvāsyoḥ daurvāsīṣu

Compound daurvāsi - daurvāsī -

Adverb -daurvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria