Declension table of ?daurvāsasī

Deva

FeminineSingularDualPlural
Nominativedaurvāsasī daurvāsasyau daurvāsasyaḥ
Vocativedaurvāsasi daurvāsasyau daurvāsasyaḥ
Accusativedaurvāsasīm daurvāsasyau daurvāsasīḥ
Instrumentaldaurvāsasyā daurvāsasībhyām daurvāsasībhiḥ
Dativedaurvāsasyai daurvāsasībhyām daurvāsasībhyaḥ
Ablativedaurvāsasyāḥ daurvāsasībhyām daurvāsasībhyaḥ
Genitivedaurvāsasyāḥ daurvāsasyoḥ daurvāsasīnām
Locativedaurvāsasyām daurvāsasyoḥ daurvāsasīṣu

Compound daurvāsasi - daurvāsasī -

Adverb -daurvāsasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria