Declension table of ?daurvāsasa

Deva

MasculineSingularDualPlural
Nominativedaurvāsasaḥ daurvāsasau daurvāsasāḥ
Vocativedaurvāsasa daurvāsasau daurvāsasāḥ
Accusativedaurvāsasam daurvāsasau daurvāsasān
Instrumentaldaurvāsasena daurvāsasābhyām daurvāsasaiḥ daurvāsasebhiḥ
Dativedaurvāsasāya daurvāsasābhyām daurvāsasebhyaḥ
Ablativedaurvāsasāt daurvāsasābhyām daurvāsasebhyaḥ
Genitivedaurvāsasasya daurvāsasayoḥ daurvāsasānām
Locativedaurvāsase daurvāsasayoḥ daurvāsaseṣu

Compound daurvāsasa -

Adverb -daurvāsasam -daurvāsasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria