Declension table of ?daurātmyakā

Deva

FeminineSingularDualPlural
Nominativedaurātmyakā daurātmyake daurātmyakāḥ
Vocativedaurātmyake daurātmyake daurātmyakāḥ
Accusativedaurātmyakām daurātmyake daurātmyakāḥ
Instrumentaldaurātmyakayā daurātmyakābhyām daurātmyakābhiḥ
Dativedaurātmyakāyai daurātmyakābhyām daurātmyakābhyaḥ
Ablativedaurātmyakāyāḥ daurātmyakābhyām daurātmyakābhyaḥ
Genitivedaurātmyakāyāḥ daurātmyakayoḥ daurātmyakānām
Locativedaurātmyakāyām daurātmyakayoḥ daurātmyakāsu

Adverb -daurātmyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria