Declension table of ?dauhitravat

Deva

MasculineSingularDualPlural
Nominativedauhitravān dauhitravantau dauhitravantaḥ
Vocativedauhitravan dauhitravantau dauhitravantaḥ
Accusativedauhitravantam dauhitravantau dauhitravataḥ
Instrumentaldauhitravatā dauhitravadbhyām dauhitravadbhiḥ
Dativedauhitravate dauhitravadbhyām dauhitravadbhyaḥ
Ablativedauhitravataḥ dauhitravadbhyām dauhitravadbhyaḥ
Genitivedauhitravataḥ dauhitravatoḥ dauhitravatām
Locativedauhitravati dauhitravatoḥ dauhitravatsu

Compound dauhitravat -

Adverb -dauhitravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria