Declension table of ?dauhitrāyāṇa

Deva

MasculineSingularDualPlural
Nominativedauhitrāyāṇaḥ dauhitrāyāṇau dauhitrāyāṇāḥ
Vocativedauhitrāyāṇa dauhitrāyāṇau dauhitrāyāṇāḥ
Accusativedauhitrāyāṇam dauhitrāyāṇau dauhitrāyāṇān
Instrumentaldauhitrāyāṇena dauhitrāyāṇābhyām dauhitrāyāṇaiḥ dauhitrāyāṇebhiḥ
Dativedauhitrāyāṇāya dauhitrāyāṇābhyām dauhitrāyāṇebhyaḥ
Ablativedauhitrāyāṇāt dauhitrāyāṇābhyām dauhitrāyāṇebhyaḥ
Genitivedauhitrāyāṇasya dauhitrāyāṇayoḥ dauhitrāyāṇānām
Locativedauhitrāyāṇe dauhitrāyāṇayoḥ dauhitrāyāṇeṣu

Compound dauhitrāyāṇa -

Adverb -dauhitrāyāṇam -dauhitrāyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria