Declension table of ?dauṣyanta

Deva

NeuterSingularDualPlural
Nominativedauṣyantam dauṣyante dauṣyantāni
Vocativedauṣyanta dauṣyante dauṣyantāni
Accusativedauṣyantam dauṣyante dauṣyantāni
Instrumentaldauṣyantena dauṣyantābhyām dauṣyantaiḥ
Dativedauṣyantāya dauṣyantābhyām dauṣyantebhyaḥ
Ablativedauṣyantāt dauṣyantābhyām dauṣyantebhyaḥ
Genitivedauṣyantasya dauṣyantayoḥ dauṣyantānām
Locativedauṣyante dauṣyantayoḥ dauṣyanteṣu

Compound dauṣyanta -

Adverb -dauṣyantam -dauṣyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria