Declension table of ?dauṣyanta

Deva

MasculineSingularDualPlural
Nominativedauṣyantaḥ dauṣyantau dauṣyantāḥ
Vocativedauṣyanta dauṣyantau dauṣyantāḥ
Accusativedauṣyantam dauṣyantau dauṣyantān
Instrumentaldauṣyantena dauṣyantābhyām dauṣyantaiḥ dauṣyantebhiḥ
Dativedauṣyantāya dauṣyantābhyām dauṣyantebhyaḥ
Ablativedauṣyantāt dauṣyantābhyām dauṣyantebhyaḥ
Genitivedauṣyantasya dauṣyantayoḥ dauṣyantānām
Locativedauṣyante dauṣyantayoḥ dauṣyanteṣu

Compound dauṣyanta -

Adverb -dauṣyantam -dauṣyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria