Declension table of ?dauṣpuruṣya

Deva

NeuterSingularDualPlural
Nominativedauṣpuruṣyam dauṣpuruṣye dauṣpuruṣyāṇi
Vocativedauṣpuruṣya dauṣpuruṣye dauṣpuruṣyāṇi
Accusativedauṣpuruṣyam dauṣpuruṣye dauṣpuruṣyāṇi
Instrumentaldauṣpuruṣyeṇa dauṣpuruṣyābhyām dauṣpuruṣyaiḥ
Dativedauṣpuruṣyāya dauṣpuruṣyābhyām dauṣpuruṣyebhyaḥ
Ablativedauṣpuruṣyāt dauṣpuruṣyābhyām dauṣpuruṣyebhyaḥ
Genitivedauṣpuruṣyasya dauṣpuruṣyayoḥ dauṣpuruṣyāṇām
Locativedauṣpuruṣye dauṣpuruṣyayoḥ dauṣpuruṣyeṣu

Compound dauṣpuruṣya -

Adverb -dauṣpuruṣyam -dauṣpuruṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria