Declension table of ?dauṣkṛtya

Deva

NeuterSingularDualPlural
Nominativedauṣkṛtyam dauṣkṛtye dauṣkṛtyāni
Vocativedauṣkṛtya dauṣkṛtye dauṣkṛtyāni
Accusativedauṣkṛtyam dauṣkṛtye dauṣkṛtyāni
Instrumentaldauṣkṛtyena dauṣkṛtyābhyām dauṣkṛtyaiḥ
Dativedauṣkṛtyāya dauṣkṛtyābhyām dauṣkṛtyebhyaḥ
Ablativedauṣkṛtyāt dauṣkṛtyābhyām dauṣkṛtyebhyaḥ
Genitivedauṣkṛtyasya dauṣkṛtyayoḥ dauṣkṛtyānām
Locativedauṣkṛtye dauṣkṛtyayoḥ dauṣkṛtyeṣu

Compound dauṣkṛtya -

Adverb -dauṣkṛtyam -dauṣkṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria