Declension table of ?dauḥśāsanī

Deva

FeminineSingularDualPlural
Nominativedauḥśāsanī dauḥśāsanyau dauḥśāsanyaḥ
Vocativedauḥśāsani dauḥśāsanyau dauḥśāsanyaḥ
Accusativedauḥśāsanīm dauḥśāsanyau dauḥśāsanīḥ
Instrumentaldauḥśāsanyā dauḥśāsanībhyām dauḥśāsanībhiḥ
Dativedauḥśāsanyai dauḥśāsanībhyām dauḥśāsanībhyaḥ
Ablativedauḥśāsanyāḥ dauḥśāsanībhyām dauḥśāsanībhyaḥ
Genitivedauḥśāsanyāḥ dauḥśāsanyoḥ dauḥśāsanīnām
Locativedauḥśāsanyām dauḥśāsanyoḥ dauḥśāsanīṣu

Compound dauḥśāsani - dauḥśāsanī -

Adverb -dauḥśāsani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria