Declension table of ?dauḥśāsana

Deva

NeuterSingularDualPlural
Nominativedauḥśāsanam dauḥśāsane dauḥśāsanāni
Vocativedauḥśāsana dauḥśāsane dauḥśāsanāni
Accusativedauḥśāsanam dauḥśāsane dauḥśāsanāni
Instrumentaldauḥśāsanena dauḥśāsanābhyām dauḥśāsanaiḥ
Dativedauḥśāsanāya dauḥśāsanābhyām dauḥśāsanebhyaḥ
Ablativedauḥśāsanāt dauḥśāsanābhyām dauḥśāsanebhyaḥ
Genitivedauḥśāsanasya dauḥśāsanayoḥ dauḥśāsanānām
Locativedauḥśāsane dauḥśāsanayoḥ dauḥśāsaneṣu

Compound dauḥśāsana -

Adverb -dauḥśāsanam -dauḥśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria