Declension table of ?dauḥśāsana

Deva

MasculineSingularDualPlural
Nominativedauḥśāsanaḥ dauḥśāsanau dauḥśāsanāḥ
Vocativedauḥśāsana dauḥśāsanau dauḥśāsanāḥ
Accusativedauḥśāsanam dauḥśāsanau dauḥśāsanān
Instrumentaldauḥśāsanena dauḥśāsanābhyām dauḥśāsanaiḥ dauḥśāsanebhiḥ
Dativedauḥśāsanāya dauḥśāsanābhyām dauḥśāsanebhyaḥ
Ablativedauḥśāsanāt dauḥśāsanābhyām dauḥśāsanebhyaḥ
Genitivedauḥśāsanasya dauḥśāsanayoḥ dauḥśāsanānām
Locativedauḥśāsane dauḥśāsanayoḥ dauḥśāsaneṣu

Compound dauḥśāsana -

Adverb -dauḥśāsanam -dauḥśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria