Declension table of ?dattvādāna

Deva

NeuterSingularDualPlural
Nominativedattvādānam dattvādāne dattvādānāni
Vocativedattvādāna dattvādāne dattvādānāni
Accusativedattvādānam dattvādāne dattvādānāni
Instrumentaldattvādānena dattvādānābhyām dattvādānaiḥ
Dativedattvādānāya dattvādānābhyām dattvādānebhyaḥ
Ablativedattvādānāt dattvādānābhyām dattvādānebhyaḥ
Genitivedattvādānasya dattvādānayoḥ dattvādānānām
Locativedattvādāne dattvādānayoḥ dattvādāneṣu

Compound dattvādāna -

Adverb -dattvādānam -dattvādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria