Declension table of ?dattravat

Deva

MasculineSingularDualPlural
Nominativedattravān dattravantau dattravantaḥ
Vocativedattravan dattravantau dattravantaḥ
Accusativedattravantam dattravantau dattravataḥ
Instrumentaldattravatā dattravadbhyām dattravadbhiḥ
Dativedattravate dattravadbhyām dattravadbhyaḥ
Ablativedattravataḥ dattravadbhyām dattravadbhyaḥ
Genitivedattravataḥ dattravatoḥ dattravatām
Locativedattravati dattravatoḥ dattravatsu

Compound dattravat -

Adverb -dattravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria