Declension table of ?dattottaratva

Deva

NeuterSingularDualPlural
Nominativedattottaratvam dattottaratve dattottaratvāni
Vocativedattottaratva dattottaratve dattottaratvāni
Accusativedattottaratvam dattottaratve dattottaratvāni
Instrumentaldattottaratvena dattottaratvābhyām dattottaratvaiḥ
Dativedattottaratvāya dattottaratvābhyām dattottaratvebhyaḥ
Ablativedattottaratvāt dattottaratvābhyām dattottaratvebhyaḥ
Genitivedattottaratvasya dattottaratvayoḥ dattottaratvānām
Locativedattottaratve dattottaratvayoḥ dattottaratveṣu

Compound dattottaratva -

Adverb -dattottaratvam -dattottaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria