Declension table of ?dattottarā

Deva

FeminineSingularDualPlural
Nominativedattottarā dattottare dattottarāḥ
Vocativedattottare dattottare dattottarāḥ
Accusativedattottarām dattottare dattottarāḥ
Instrumentaldattottarayā dattottarābhyām dattottarābhiḥ
Dativedattottarāyai dattottarābhyām dattottarābhyaḥ
Ablativedattottarāyāḥ dattottarābhyām dattottarābhyaḥ
Genitivedattottarāyāḥ dattottarayoḥ dattottarāṇām
Locativedattottarāyām dattottarayoḥ dattottarāsu

Adverb -dattottaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria