Declension table of ?dattopaniṣad

Deva

FeminineSingularDualPlural
Nominativedattopaniṣat dattopaniṣadau dattopaniṣadaḥ
Vocativedattopaniṣat dattopaniṣadau dattopaniṣadaḥ
Accusativedattopaniṣadam dattopaniṣadau dattopaniṣadaḥ
Instrumentaldattopaniṣadā dattopaniṣadbhyām dattopaniṣadbhiḥ
Dativedattopaniṣade dattopaniṣadbhyām dattopaniṣadbhyaḥ
Ablativedattopaniṣadaḥ dattopaniṣadbhyām dattopaniṣadbhyaḥ
Genitivedattopaniṣadaḥ dattopaniṣadoḥ dattopaniṣadām
Locativedattopaniṣadi dattopaniṣadoḥ dattopaniṣatsu

Compound dattopaniṣat -

Adverb -dattopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria