Declension table of ?datti

Deva

FeminineSingularDualPlural
Nominativedattiḥ dattī dattayaḥ
Vocativedatte dattī dattayaḥ
Accusativedattim dattī dattīḥ
Instrumentaldattyā dattibhyām dattibhiḥ
Dativedattyai dattaye dattibhyām dattibhyaḥ
Ablativedattyāḥ datteḥ dattibhyām dattibhyaḥ
Genitivedattyāḥ datteḥ dattyoḥ dattīnām
Locativedattyām dattau dattyoḥ dattiṣu

Compound datti -

Adverb -datti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria