Declension table of ?dattavatā

Deva

FeminineSingularDualPlural
Nominativedattavatā dattavate dattavatāḥ
Vocativedattavate dattavate dattavatāḥ
Accusativedattavatām dattavate dattavatāḥ
Instrumentaldattavatayā dattavatābhyām dattavatābhiḥ
Dativedattavatāyai dattavatābhyām dattavatābhyaḥ
Ablativedattavatāyāḥ dattavatābhyām dattavatābhyaḥ
Genitivedattavatāyāḥ dattavatayoḥ dattavatānām
Locativedattavatāyām dattavatayoḥ dattavatāsu

Adverb -dattavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria