Declension table of dattavaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dattavaram | dattavare | dattavarāṇi |
Vocative | dattavara | dattavare | dattavarāṇi |
Accusative | dattavaram | dattavare | dattavarāṇi |
Instrumental | dattavareṇa | dattavarābhyām | dattavaraiḥ |
Dative | dattavarāya | dattavarābhyām | dattavarebhyaḥ |
Ablative | dattavarāt | dattavarābhyām | dattavarebhyaḥ |
Genitive | dattavarasya | dattavarayoḥ | dattavarāṇām |
Locative | dattavare | dattavarayoḥ | dattavareṣu |