Declension table of dattavara

Deva

NeuterSingularDualPlural
Nominativedattavaram dattavare dattavarāṇi
Vocativedattavara dattavare dattavarāṇi
Accusativedattavaram dattavare dattavarāṇi
Instrumentaldattavareṇa dattavarābhyām dattavaraiḥ
Dativedattavarāya dattavarābhyām dattavarebhyaḥ
Ablativedattavarāt dattavarābhyām dattavarebhyaḥ
Genitivedattavarasya dattavarayoḥ dattavarāṇām
Locativedattavare dattavarayoḥ dattavareṣu

Compound dattavara -

Adverb -dattavaram -dattavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria