Declension table of ?dattaprāṇā

Deva

FeminineSingularDualPlural
Nominativedattaprāṇā dattaprāṇe dattaprāṇāḥ
Vocativedattaprāṇe dattaprāṇe dattaprāṇāḥ
Accusativedattaprāṇām dattaprāṇe dattaprāṇāḥ
Instrumentaldattaprāṇayā dattaprāṇābhyām dattaprāṇābhiḥ
Dativedattaprāṇāyai dattaprāṇābhyām dattaprāṇābhyaḥ
Ablativedattaprāṇāyāḥ dattaprāṇābhyām dattaprāṇābhyaḥ
Genitivedattaprāṇāyāḥ dattaprāṇayoḥ dattaprāṇānām
Locativedattaprāṇāyām dattaprāṇayoḥ dattaprāṇāsu

Adverb -dattaprāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria