Declension table of ?dattanṛtyopahāra

Deva

NeuterSingularDualPlural
Nominativedattanṛtyopahāram dattanṛtyopahāre dattanṛtyopahārāṇi
Vocativedattanṛtyopahāra dattanṛtyopahāre dattanṛtyopahārāṇi
Accusativedattanṛtyopahāram dattanṛtyopahāre dattanṛtyopahārāṇi
Instrumentaldattanṛtyopahāreṇa dattanṛtyopahārābhyām dattanṛtyopahāraiḥ
Dativedattanṛtyopahārāya dattanṛtyopahārābhyām dattanṛtyopahārebhyaḥ
Ablativedattanṛtyopahārāt dattanṛtyopahārābhyām dattanṛtyopahārebhyaḥ
Genitivedattanṛtyopahārasya dattanṛtyopahārayoḥ dattanṛtyopahārāṇām
Locativedattanṛtyopahāre dattanṛtyopahārayoḥ dattanṛtyopahāreṣu

Compound dattanṛtyopahāra -

Adverb -dattanṛtyopahāram -dattanṛtyopahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria