Declension table of ?dattamārgā

Deva

FeminineSingularDualPlural
Nominativedattamārgā dattamārge dattamārgāḥ
Vocativedattamārge dattamārge dattamārgāḥ
Accusativedattamārgām dattamārge dattamārgāḥ
Instrumentaldattamārgayā dattamārgābhyām dattamārgābhiḥ
Dativedattamārgāyai dattamārgābhyām dattamārgābhyaḥ
Ablativedattamārgāyāḥ dattamārgābhyām dattamārgābhyaḥ
Genitivedattamārgāyāḥ dattamārgayoḥ dattamārgāṇām
Locativedattamārgāyām dattamārgayoḥ dattamārgāsu

Adverb -dattamārgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria