Declension table of ?dattakamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativedattakamīmāṃsā dattakamīmāṃse dattakamīmāṃsāḥ
Vocativedattakamīmāṃse dattakamīmāṃse dattakamīmāṃsāḥ
Accusativedattakamīmāṃsām dattakamīmāṃse dattakamīmāṃsāḥ
Instrumentaldattakamīmāṃsayā dattakamīmāṃsābhyām dattakamīmāṃsābhiḥ
Dativedattakamīmāṃsāyai dattakamīmāṃsābhyām dattakamīmāṃsābhyaḥ
Ablativedattakamīmāṃsāyāḥ dattakamīmāṃsābhyām dattakamīmāṃsābhyaḥ
Genitivedattakamīmāṃsāyāḥ dattakamīmāṃsayoḥ dattakamīmāṃsānām
Locativedattakamīmāṃsāyām dattakamīmāṃsayoḥ dattakamīmāṃsāsu

Adverb -dattakamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria