Declension table of ?dattakā

Deva

FeminineSingularDualPlural
Nominativedattakā dattake dattakāḥ
Vocativedattake dattake dattakāḥ
Accusativedattakām dattake dattakāḥ
Instrumentaldattakayā dattakābhyām dattakābhiḥ
Dativedattakāyai dattakābhyām dattakābhyaḥ
Ablativedattakāyāḥ dattakābhyām dattakābhyaḥ
Genitivedattakāyāḥ dattakayoḥ dattakānām
Locativedattakāyām dattakayoḥ dattakāsu

Adverb -dattakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria