Declension table of ?dattakṣaṇā

Deva

FeminineSingularDualPlural
Nominativedattakṣaṇā dattakṣaṇe dattakṣaṇāḥ
Vocativedattakṣaṇe dattakṣaṇe dattakṣaṇāḥ
Accusativedattakṣaṇām dattakṣaṇe dattakṣaṇāḥ
Instrumentaldattakṣaṇayā dattakṣaṇābhyām dattakṣaṇābhiḥ
Dativedattakṣaṇāyai dattakṣaṇābhyām dattakṣaṇābhyaḥ
Ablativedattakṣaṇāyāḥ dattakṣaṇābhyām dattakṣaṇābhyaḥ
Genitivedattakṣaṇāyāḥ dattakṣaṇayoḥ dattakṣaṇānām
Locativedattakṣaṇāyām dattakṣaṇayoḥ dattakṣaṇāsu

Adverb -dattakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria