Declension table of ?dattakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedattakṣaṇam dattakṣaṇe dattakṣaṇāni
Vocativedattakṣaṇa dattakṣaṇe dattakṣaṇāni
Accusativedattakṣaṇam dattakṣaṇe dattakṣaṇāni
Instrumentaldattakṣaṇena dattakṣaṇābhyām dattakṣaṇaiḥ
Dativedattakṣaṇāya dattakṣaṇābhyām dattakṣaṇebhyaḥ
Ablativedattakṣaṇāt dattakṣaṇābhyām dattakṣaṇebhyaḥ
Genitivedattakṣaṇasya dattakṣaṇayoḥ dattakṣaṇānām
Locativedattakṣaṇe dattakṣaṇayoḥ dattakṣaṇeṣu

Compound dattakṣaṇa -

Adverb -dattakṣaṇam -dattakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria