Declension table of ?dattadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativedattadṛṣṭi dattadṛṣṭinī dattadṛṣṭīni
Vocativedattadṛṣṭi dattadṛṣṭinī dattadṛṣṭīni
Accusativedattadṛṣṭi dattadṛṣṭinī dattadṛṣṭīni
Instrumentaldattadṛṣṭinā dattadṛṣṭibhyām dattadṛṣṭibhiḥ
Dativedattadṛṣṭine dattadṛṣṭibhyām dattadṛṣṭibhyaḥ
Ablativedattadṛṣṭinaḥ dattadṛṣṭibhyām dattadṛṣṭibhyaḥ
Genitivedattadṛṣṭinaḥ dattadṛṣṭinoḥ dattadṛṣṭīnām
Locativedattadṛṣṭini dattadṛṣṭinoḥ dattadṛṣṭiṣu

Compound dattadṛṣṭi -

Adverb -dattadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria