Declension table of ?dattabhujaṅgastotra

Deva

NeuterSingularDualPlural
Nominativedattabhujaṅgastotram dattabhujaṅgastotre dattabhujaṅgastotrāṇi
Vocativedattabhujaṅgastotra dattabhujaṅgastotre dattabhujaṅgastotrāṇi
Accusativedattabhujaṅgastotram dattabhujaṅgastotre dattabhujaṅgastotrāṇi
Instrumentaldattabhujaṅgastotreṇa dattabhujaṅgastotrābhyām dattabhujaṅgastotraiḥ
Dativedattabhujaṅgastotrāya dattabhujaṅgastotrābhyām dattabhujaṅgastotrebhyaḥ
Ablativedattabhujaṅgastotrāt dattabhujaṅgastotrābhyām dattabhujaṅgastotrebhyaḥ
Genitivedattabhujaṅgastotrasya dattabhujaṅgastotrayoḥ dattabhujaṅgastotrāṇām
Locativedattabhujaṅgastotre dattabhujaṅgastotrayoḥ dattabhujaṅgastotreṣu

Compound dattabhujaṅgastotra -

Adverb -dattabhujaṅgastotram -dattabhujaṅgastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria