Declension table of dattātmanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dattātmanā | dattātmane | dattātmanāḥ |
Vocative | dattātmane | dattātmane | dattātmanāḥ |
Accusative | dattātmanām | dattātmane | dattātmanāḥ |
Instrumental | dattātmanayā | dattātmanābhyām | dattātmanābhiḥ |
Dative | dattātmanāyai | dattātmanābhyām | dattātmanābhyaḥ |
Ablative | dattātmanāyāḥ | dattātmanābhyām | dattātmanābhyaḥ |
Genitive | dattātmanāyāḥ | dattātmanayoḥ | dattātmanānām |
Locative | dattātmanāyām | dattātmanayoḥ | dattātmanāsu |