Declension table of ?dattātman

Deva

MasculineSingularDualPlural
Nominativedattātmā dattātmānau dattātmānaḥ
Vocativedattātman dattātmānau dattātmānaḥ
Accusativedattātmānam dattātmānau dattātmanaḥ
Instrumentaldattātmanā dattātmabhyām dattātmabhiḥ
Dativedattātmane dattātmabhyām dattātmabhyaḥ
Ablativedattātmanaḥ dattātmabhyām dattātmabhyaḥ
Genitivedattātmanaḥ dattātmanoḥ dattātmanām
Locativedattātmani dattātmanoḥ dattātmasu

Compound dattātma -

Adverb -dattātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria