Declension table of ?dattātaṅkā

Deva

FeminineSingularDualPlural
Nominativedattātaṅkā dattātaṅke dattātaṅkāḥ
Vocativedattātaṅke dattātaṅke dattātaṅkāḥ
Accusativedattātaṅkām dattātaṅke dattātaṅkāḥ
Instrumentaldattātaṅkayā dattātaṅkābhyām dattātaṅkābhiḥ
Dativedattātaṅkāyai dattātaṅkābhyām dattātaṅkābhyaḥ
Ablativedattātaṅkāyāḥ dattātaṅkābhyām dattātaṅkābhyaḥ
Genitivedattātaṅkāyāḥ dattātaṅkayoḥ dattātaṅkānām
Locativedattātaṅkāyām dattātaṅkayoḥ dattātaṅkāsu

Adverb -dattātaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria