Declension table of ?dattātaṅka

Deva

MasculineSingularDualPlural
Nominativedattātaṅkaḥ dattātaṅkau dattātaṅkāḥ
Vocativedattātaṅka dattātaṅkau dattātaṅkāḥ
Accusativedattātaṅkam dattātaṅkau dattātaṅkān
Instrumentaldattātaṅkena dattātaṅkābhyām dattātaṅkaiḥ dattātaṅkebhiḥ
Dativedattātaṅkāya dattātaṅkābhyām dattātaṅkebhyaḥ
Ablativedattātaṅkāt dattātaṅkābhyām dattātaṅkebhyaḥ
Genitivedattātaṅkasya dattātaṅkayoḥ dattātaṅkānām
Locativedattātaṅke dattātaṅkayoḥ dattātaṅkeṣu

Compound dattātaṅka -

Adverb -dattātaṅkam -dattātaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria