Declension table of ?dattāsanā

Deva

FeminineSingularDualPlural
Nominativedattāsanā dattāsane dattāsanāḥ
Vocativedattāsane dattāsane dattāsanāḥ
Accusativedattāsanām dattāsane dattāsanāḥ
Instrumentaldattāsanayā dattāsanābhyām dattāsanābhiḥ
Dativedattāsanāyai dattāsanābhyām dattāsanābhyaḥ
Ablativedattāsanāyāḥ dattāsanābhyām dattāsanābhyaḥ
Genitivedattāsanāyāḥ dattāsanayoḥ dattāsanānām
Locativedattāsanāyām dattāsanayoḥ dattāsanāsu

Adverb -dattāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria