Declension table of ?dattāsana

Deva

NeuterSingularDualPlural
Nominativedattāsanam dattāsane dattāsanāni
Vocativedattāsana dattāsane dattāsanāni
Accusativedattāsanam dattāsane dattāsanāni
Instrumentaldattāsanena dattāsanābhyām dattāsanaiḥ
Dativedattāsanāya dattāsanābhyām dattāsanebhyaḥ
Ablativedattāsanāt dattāsanābhyām dattāsanebhyaḥ
Genitivedattāsanasya dattāsanayoḥ dattāsanānām
Locativedattāsane dattāsanayoḥ dattāsaneṣu

Compound dattāsana -

Adverb -dattāsanam -dattāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria