Declension table of ?dattāpahṛta

Deva

NeuterSingularDualPlural
Nominativedattāpahṛtam dattāpahṛte dattāpahṛtāni
Vocativedattāpahṛta dattāpahṛte dattāpahṛtāni
Accusativedattāpahṛtam dattāpahṛte dattāpahṛtāni
Instrumentaldattāpahṛtena dattāpahṛtābhyām dattāpahṛtaiḥ
Dativedattāpahṛtāya dattāpahṛtābhyām dattāpahṛtebhyaḥ
Ablativedattāpahṛtāt dattāpahṛtābhyām dattāpahṛtebhyaḥ
Genitivedattāpahṛtasya dattāpahṛtayoḥ dattāpahṛtānām
Locativedattāpahṛte dattāpahṛtayoḥ dattāpahṛteṣu

Compound dattāpahṛta -

Adverb -dattāpahṛtam -dattāpahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria