Declension table of ?dattāpahṛta

Deva

MasculineSingularDualPlural
Nominativedattāpahṛtaḥ dattāpahṛtau dattāpahṛtāḥ
Vocativedattāpahṛta dattāpahṛtau dattāpahṛtāḥ
Accusativedattāpahṛtam dattāpahṛtau dattāpahṛtān
Instrumentaldattāpahṛtena dattāpahṛtābhyām dattāpahṛtaiḥ dattāpahṛtebhiḥ
Dativedattāpahṛtāya dattāpahṛtābhyām dattāpahṛtebhyaḥ
Ablativedattāpahṛtāt dattāpahṛtābhyām dattāpahṛtebhyaḥ
Genitivedattāpahṛtasya dattāpahṛtayoḥ dattāpahṛtānām
Locativedattāpahṛte dattāpahṛtayoḥ dattāpahṛteṣu

Compound dattāpahṛta -

Adverb -dattāpahṛtam -dattāpahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria