Declension table of ?dattānapakarman

Deva

NeuterSingularDualPlural
Nominativedattānapakarma dattānapakarmaṇī dattānapakarmāṇi
Vocativedattānapakarman dattānapakarma dattānapakarmaṇī dattānapakarmāṇi
Accusativedattānapakarma dattānapakarmaṇī dattānapakarmāṇi
Instrumentaldattānapakarmaṇā dattānapakarmabhyām dattānapakarmabhiḥ
Dativedattānapakarmaṇe dattānapakarmabhyām dattānapakarmabhyaḥ
Ablativedattānapakarmaṇaḥ dattānapakarmabhyām dattānapakarmabhyaḥ
Genitivedattānapakarmaṇaḥ dattānapakarmaṇoḥ dattānapakarmaṇām
Locativedattānapakarmaṇi dattānapakarmaṇoḥ dattānapakarmasu

Compound dattānapakarma -

Adverb -dattānapakarma -dattānapakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria