Declension table of ?dattākārīṣagandhyā

Deva

FeminineSingularDualPlural
Nominativedattākārīṣagandhyā dattākārīṣagandhye dattākārīṣagandhyāḥ
Vocativedattākārīṣagandhye dattākārīṣagandhye dattākārīṣagandhyāḥ
Accusativedattākārīṣagandhyām dattākārīṣagandhye dattākārīṣagandhyāḥ
Instrumentaldattākārīṣagandhyayā dattākārīṣagandhyābhyām dattākārīṣagandhyābhiḥ
Dativedattākārīṣagandhyāyai dattākārīṣagandhyābhyām dattākārīṣagandhyābhyaḥ
Ablativedattākārīṣagandhyāyāḥ dattākārīṣagandhyābhyām dattākārīṣagandhyābhyaḥ
Genitivedattākārīṣagandhyāyāḥ dattākārīṣagandhyayoḥ dattākārīṣagandhyānām
Locativedattākārīṣagandhyāyām dattākārīṣagandhyayoḥ dattākārīṣagandhyāsu

Adverb -dattākārīṣagandhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria