Declension table of ?dattākṣarā

Deva

FeminineSingularDualPlural
Nominativedattākṣarā dattākṣare dattākṣarāḥ
Vocativedattākṣare dattākṣare dattākṣarāḥ
Accusativedattākṣarām dattākṣare dattākṣarāḥ
Instrumentaldattākṣarayā dattākṣarābhyām dattākṣarābhiḥ
Dativedattākṣarāyai dattākṣarābhyām dattākṣarābhyaḥ
Ablativedattākṣarāyāḥ dattākṣarābhyām dattākṣarābhyaḥ
Genitivedattākṣarāyāḥ dattākṣarayoḥ dattākṣarāṇām
Locativedattākṣarāyām dattākṣarayoḥ dattākṣarāsu

Adverb -dattākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria