Declension table of ?dattākṣara

Deva

NeuterSingularDualPlural
Nominativedattākṣaram dattākṣare dattākṣarāṇi
Vocativedattākṣara dattākṣare dattākṣarāṇi
Accusativedattākṣaram dattākṣare dattākṣarāṇi
Instrumentaldattākṣareṇa dattākṣarābhyām dattākṣaraiḥ
Dativedattākṣarāya dattākṣarābhyām dattākṣarebhyaḥ
Ablativedattākṣarāt dattākṣarābhyām dattākṣarebhyaḥ
Genitivedattākṣarasya dattākṣarayoḥ dattākṣarāṇām
Locativedattākṣare dattākṣarayoḥ dattākṣareṣu

Compound dattākṣara -

Adverb -dattākṣaram -dattākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria