Declension table of ?dattākṣara

Deva

MasculineSingularDualPlural
Nominativedattākṣaraḥ dattākṣarau dattākṣarāḥ
Vocativedattākṣara dattākṣarau dattākṣarāḥ
Accusativedattākṣaram dattākṣarau dattākṣarān
Instrumentaldattākṣareṇa dattākṣarābhyām dattākṣaraiḥ dattākṣarebhiḥ
Dativedattākṣarāya dattākṣarābhyām dattākṣarebhyaḥ
Ablativedattākṣarāt dattākṣarābhyām dattākṣarebhyaḥ
Genitivedattākṣarasya dattākṣarayoḥ dattākṣarāṇām
Locativedattākṣare dattākṣarayoḥ dattākṣareṣu

Compound dattākṣara -

Adverb -dattākṣaram -dattākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria