Declension table of ?dattākṣa

Deva

MasculineSingularDualPlural
Nominativedattākṣaḥ dattākṣau dattākṣāḥ
Vocativedattākṣa dattākṣau dattākṣāḥ
Accusativedattākṣam dattākṣau dattākṣān
Instrumentaldattākṣeṇa dattākṣābhyām dattākṣaiḥ dattākṣebhiḥ
Dativedattākṣāya dattākṣābhyām dattākṣebhyaḥ
Ablativedattākṣāt dattākṣābhyām dattākṣebhyaḥ
Genitivedattākṣasya dattākṣayoḥ dattākṣāṇām
Locativedattākṣe dattākṣayoḥ dattākṣeṣu

Compound dattākṣa -

Adverb -dattākṣam -dattākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria