Declension table of ?dattāgārgyāyaṇī

Deva

FeminineSingularDualPlural
Nominativedattāgārgyāyaṇī dattāgārgyāyaṇyau dattāgārgyāyaṇyaḥ
Vocativedattāgārgyāyaṇi dattāgārgyāyaṇyau dattāgārgyāyaṇyaḥ
Accusativedattāgārgyāyaṇīm dattāgārgyāyaṇyau dattāgārgyāyaṇīḥ
Instrumentaldattāgārgyāyaṇyā dattāgārgyāyaṇībhyām dattāgārgyāyaṇībhiḥ
Dativedattāgārgyāyaṇyai dattāgārgyāyaṇībhyām dattāgārgyāyaṇībhyaḥ
Ablativedattāgārgyāyaṇyāḥ dattāgārgyāyaṇībhyām dattāgārgyāyaṇībhyaḥ
Genitivedattāgārgyāyaṇyāḥ dattāgārgyāyaṇyoḥ dattāgārgyāyaṇīnām
Locativedattāgārgyāyaṇyām dattāgārgyāyaṇyoḥ dattāgārgyāyaṇīṣu

Compound dattāgārgyāyaṇi - dattāgārgyāyaṇī -

Adverb -dattāgārgyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria