Declension table of ?dasyutarhaṇa

Deva

NeuterSingularDualPlural
Nominativedasyutarhaṇam dasyutarhaṇe dasyutarhaṇāni
Vocativedasyutarhaṇa dasyutarhaṇe dasyutarhaṇāni
Accusativedasyutarhaṇam dasyutarhaṇe dasyutarhaṇāni
Instrumentaldasyutarhaṇena dasyutarhaṇābhyām dasyutarhaṇaiḥ
Dativedasyutarhaṇāya dasyutarhaṇābhyām dasyutarhaṇebhyaḥ
Ablativedasyutarhaṇāt dasyutarhaṇābhyām dasyutarhaṇebhyaḥ
Genitivedasyutarhaṇasya dasyutarhaṇayoḥ dasyutarhaṇānām
Locativedasyutarhaṇe dasyutarhaṇayoḥ dasyutarhaṇeṣu

Compound dasyutarhaṇa -

Adverb -dasyutarhaṇam -dasyutarhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria